होलिकोत्सवः

[ये कविता मासिक संस्कृत पत्रिका सम्भाषण सन्देशः के मार्च २०२४ अंक में प्रकाशित हुई है। हिन्दी अनुवाद सहित यहाँ पढ़ सकते हैं।]

नीलपीतकृष्णरक्तलेपरञ्जनः

वर्णरेणुकिंशुकोदकादिखेलनः।

हृष्टबालकेलिशब्दपूर्णवीथिकः

वर्णरञ्जितैकरूपगौरकृष्णकः॥

नष्टवैरलब्धमित्रवृन्दवर्धकः

भङ्गपानमत्तकष्टहीनमुग्धकः।

ह्रीनिवारको विनोदहासकारकः

फाल्गुनेषदातपार्कपूर्णचन्द्रकः॥

मोदमानजीववर्धमानपादपः

सर्वलोकशोभनर्तुराजशोभनः।

शूलपाणिनेत्रदग्धजीवितोत्सवः

अदग्धचक्रपाणिभक्तरक्षितोत्सवः॥

Tags: , ,

Leave a comment